Friday, December 12, 2008

Durga Ashtothra Satha Namavali (दुर्गाष्टोत्तरशतनामस्तोत्रं)

॥ॐ ॥

॥श्री दुर्गायै नमः ॥

॥श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ॥

ईश्वर उवाच । शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । 

यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती
॥१॥

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । 

आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी
॥२॥

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । 

मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः
॥३॥

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी । 

अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः
॥४॥

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा । 

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी
॥५॥

अपर्णानेकवर्णा च पाटला पाटलावती ।

पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी
॥६॥

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी । 

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता
॥७॥

ब्राह्मी माहेश्वरी ऐन्द्री कौमारी वैष्णवी तथा । 

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः
॥८॥

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा । 

बहुला बहुलप्रेमा सर्ववाहन वाहना
॥९॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी । 

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी
॥१०॥

सर्वासुरविनाशा च सर्वदानवघातिनी । 

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा
॥११॥

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । 

कुमारी चैककन्या च कैशोरी युवती यतिः
॥१२॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । 

महोदरी मुक्तकेशी घोररूपा महाबला
॥१३॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । 

नारायणी भद्रकाली विष्णुमाया जलोदरी
॥१४॥

शिवदूती कराली च अनन्ता परमेश्वरी । 

कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी
॥१५॥

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् । 

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति
॥१६॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च । 

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम्
॥१७॥

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् । 

पूजयेत् परया भक्त्या पठेन्नामशताष्टकम्
॥१८॥

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि । 

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात्
॥१९॥

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण । 

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः
॥२०॥

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते । 

विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम्
॥२१॥

इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥


Get this widget | Track details | eSnips Social

DNA

No comments: