Saturday, January 24, 2009

Kalabhairavashtakam - Kantipur (कालभैरवाष्टकम्)

Kalabhairavashtakam - Kantipur (कालभैरवाष्टकम्)

This is the Kalabhairavashtakam (कालभैरवाष्टकम्) for the KalaBhairav of Nepal. 



॥अथ कालभैरवाष्टकम्॥

श्रीगणेशाय नमः ।
देवराजसेव्यमानपावनांघ्रिपंकजं । व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् ॥
नारदादियोगिवृन्दवन्दितं दिगंबर । कान्तिकापुराधिनाथकालभैरवं भजे ॥१॥
भानुकोटिभास्वरं भावाब्धितारकं परं । नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ॥
कालकालमम्बुजाक्षमक्षशूलमक्षरं । कान्तिकापुराधिनाथकालभैरवं भजे ॥२॥
शूलटंकपाशदण्डपाणिमादिकारणं । श्यामकायमादिदेवमक्षरं निरामयम् ॥
भीमविक्रमं प्रभुं विचित्रतांडवप्रियं । कान्तिकापुराधिनाथकालभैरवं भजे ॥३॥
भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं । भक्तवत्सलं स्थितं समस्तलोकविग्रहं ।
विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकं । कर्मपाशमोचकं सुशर्मदायकं विभुं ॥
स्वर्णवर्णशेषपाशशोभितांगमण्डलं । कान्तिकापुराधिनाथकालभैरवं भजे ॥५॥
रत्न५पादुकाप्रभाभिरामपादयुग्मकं । नित्यमद्वितीयमिष्टदैवतं निरंजनम् ॥
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं । कान्तिकापुराधिनाथकालभैरवं भजे ॥६॥
अट्टाहासभिन्नपद्मजाण्डकोशसंततिं । दृष्टिपातनष्टपापजालमुग्रशासनं ॥
अष्टसिद्धिदायकं कपालमालिकाधरं । कान्तिकापुराधिनाथकालभैरवं भजे ७॥
भूतसंघनायकं विशालकीर्तिदायकं । काशिवासलोकपुण्यपापशोधकं विभुं ॥
नीतिमार्गकोविदं पुरातनं जगत्पतिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥८॥
कालभैरवाष्टकं पठन्ति ये मनोहरं । ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ॥
शोकमोहदैन्यलोभकोपतापनाशनम् । प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्रुोवम् ॥९॥

॥इति कालभैरवाष्टकम् सम्पूर्णम्॥

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips




Kalabhairavashtakam - Kasi (कालभैरवाष्टकम्)

Kalabhairavashtakam (कालभैरवाष्टकम्)

  By Adi Sankaracharya

 ॥अथ कालभैरवाष्टकम्॥


श्रीगणेशाय नमः ।
देवराजसेव्यमानपावनांघ्रिपंकजं । व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् ॥
नारदादियोगिवृन्दवन्दितं दिगंबर । काशिकापुराधिनाथकालभैरवं भजे ॥१॥
भानुकोटिभास्वरं भावाब्धितारकं परं । नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ॥
कालकालमम्बुजाक्षमक्षशूलमक्षरं । काशिकापुराधिनाथकालभैरवं भजे ॥२॥
शूलटंकपाशदण्डपाणिमादिकारणं । श्यामकायमादिदेवमक्षरं निरामयम् ॥
भीमविक्रमं प्रभुं विचित्रतांडवप्रियं । काशिकापुराधिनाथकालभैरवं भजे ॥३॥
भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं । भक्तवत्सलं स्थितं समस्तलोकविग्रहं ।
विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं । काशिकापुराधिनाथकालभैरवं भजे ॥४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकं । कर्मपाशमोचकं सुशर्मदायकं विभुं ॥
स्वर्णवर्णशेषपाशशोभितांगमण्डलं । काशिकापुराधिनाथकालभैरवं भजे ॥५॥
रत्न५पादुकाप्रभाभिरामपादयुग्मकं । नित्यमद्वितीयमिष्टदैवतं निरंजनम् ॥
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं । काशिकापुराधिनाथकालभैरवं भजे ॥६॥
अट्टाहासभिन्नपद्मजाण्डकोशसंततिं । दृष्टिपातनष्टपापजालमुग्रशासनं ॥
अष्टसिद्धिदायकं कपालमालिकाधरं । काशिकापुराधिनाथकालभैरवं भजे ॥७॥
भूतसंघनायकं विशालकीर्तिदायकं । काशिवासलोकपुण्यपापशोधकं विभुं ॥
नीतिमार्गकोविदं पुरातनं जगत्पतिं । काशिकापुराधिनाथकालभैरवं भजे ॥८॥
कालभैरवाष्टकं पठन्ति ये मनोहरं । ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ॥
शोकमोहदैन्यलोभकोपतापनाशनम् । प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्रुोवम् ॥९॥

॥इति श्रीमच्छङ्कराछचार्यविरचितं कालभैरवाष्टकम् सम्पूर्णम्॥

Translation
Deva raja sevya mana pavangri pankajam,
Vyala yagna suthra mindu shekaram krupakaram,
Naradadhi yogi vrundha vandhitham digambaram,
Kasika puradhi nadha Kalabhairavam bhaje. 1

I salute Kalabhairava, the lord of the city of Kasi,
Whose lotus like feet is being served by Devendra,
Who is merciful and wears the moon on his forehead ,
Who wears a snake as his sacred thread,
Who wears the different directions as his cloth,
And who is worshipped by sages like Narada.


Bhanu koti bhaswaram, bhavabdhi tharakam param,
Neelakanda meepsidartha dayakam trilochanam,
Kalakala mambujaksha maksha soola maksharam,
Kasika puradhi nadha Kalabhairavam bhaje. 2

I salute Kalabhairava, the lord of the city of Kasi,
Who shines like billions of suns,
Who helps us cross this miserable ocean of life,
Who is supreme and has a blue neck,
Who has three eyes and grants us our desires,
Who is the death to the God of death*,
Who has lotus flower like eyes,
Who has the undefeatable trident,
And who does not have decay.
* could also be translated as death to the time.

 
Soola tanga pasa danda pani madhi karanam,
Syama kaya madhi devamaksharam niramayam,
Bheema vikramam prabhum vichithra thandava priyam,
Kasika puradhi nadha Kalabhairavam bhaje. 3
 
I salute Kalabhairava, the lord of the city of Kasi,
Who has a spear, a chord and a stick as weapons,
Who is black in colour and the primeval cause,
Who is deathless and the first God,
Who is free from decay and ill health,
Who is the Lord who is a great hero,
And who likes the special vigorous thandava*

 *dance with male’s vigorous movements. .

 
Bhukthi mukthi dayakam prasashtha charu vigraham,
Bhaktha vatsalam shivam* , samastha loka vigraham,
Vinikwanan manogna hema kinkini lasath kateem,
Kasika puradhi nadha Kalabhairavam bhaje. 4

 I salute Kalabhairava, the lord of the city of Kasi,
Who fulfills desires and also grants salvation,
Who is well known for his pretty mien,
Who is a form of Shiva ,who loves his devotees,
Who is the God of the entire world, 
Who assumes various forms,
And who has a golden waist thread,
On which jingling bells are tied.
* Another version mentions as Stitham –the one who is static.


Dharma sethu palakam, thwa dharma marga nasakam,
Karma pasa mochakam , susharma dayakam vibhum,
Swarna varna sesha pasa shobithanga mandalam,
Kasika puradhi nadha Kalabhairavam bhaje. 5

 I salute Kalabhairava, the lord of the city of Kasi,
Who maintains the bridge of dharma in life,
Who destroys paths which are not right,
Who saves us from the ties of Karma,
Who is the lord who makes us ashamed ,
When trying to do wrong things,
Who has a shining body because of golden rope ,
With bells tied in various places.


Rathna padukha prabhabhirama padayugmakam,
Nithyamadwidheeyamishta daivatham niranjanam,
Mrutyu darpa nasanam karaladamshtra mokshanam,
Kasika puradhi nadha Kalabhairavam bhaje. 6

 I salute Kalabhairava, the lord of the city of Kasi,
Who has feet adorned by the shine of gem studded sandals,
Who is eternal and does not have any one second to him,
Who is our favorite God who bestows everything,
Who takes away the fear of death from humans,
And who grants them salvation by his terrible teeth.


Attahasa binna padma janda kosa santhatheem,
Drushti pada nashta papa jala mugra sasanam,
Ashtasidhi dayakam kapala malikadaram,
Kasika puradhi nadha Kalabhairavam bhaje. 7
 
I salute Kalabhairava, the lord of the city of Kasi,
Whose loud roar is enough to destroy all those created by Brahma,
Whose sight is sufficient to destroy all sins,
Who is crafty and strict ruler,
Who can grant the eight occult powers,
And who wears the garland of skulls.

 
Bhootha sanga nayakam, vishala keerthi dayakam,
Kasi vasa loka punya papa shodhakam vibum,
Neethi marga kovidham purathanam jagatpathim,
Kasika puradhi nadha Kalabhairavam bhaje. 8
  
I salute Kalabhairava, the lord of the city of Kasi,
Who is the chief of the society of Bhoothas,
Who grants broad based fame,
Who is the lord who judges good and bad deeds,
Of those who live in Varanasi,
Who is an expert in the way of righteousness,
And who is eternally old and lord of the universe.


Kalabhairavashtakam patanthi yea manoharam,
Jnana mukthi sadhanam , vichithra punya vardhanam,
Soka moha dainya lopa kopa thapa nasanam,
Thea prayanthi Kalabhairavangri saniidhim druvam. 9

Those who read this enticing octet on Kalabhairava,
Which is the source of eternal knowledge,
Which increases the effect of righteous deeds,
And which destroys grief, passion, poverty, want and anger,
Would surely reach the holy presence of Kalabhairava.

Translated by: P.R.Ramachander


Get this widget | Track details | eSnips Social DNA


_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Tuesday, January 20, 2009

Durga Manas Puja (दुर्गामानस पूजा)

दुर्गामानस पूजा

Durga Manas Puja

उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानान‌र्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।

आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्ति तो मात: सुन्दरि भक्त कल्पलतिके श्रीपादुकामादरात्॥1॥
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।
तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्त्रोतसि स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥
सुराधिपतिकामिनीकरसरोजनालीधृतां सचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।
महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥
गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज प्रस्तारै‌र्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलं चैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका मध्ये सारसना नितम्बफलके मञ्जीरमड्घ्रिद्वये।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम्॥6॥
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्राधरम्।
राजत्कज्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने तद्दिव्यौषधिनिर्मितं रचयतु श्रीशाम्भवि श्रीप्रदे॥7॥
अमन्दतरमन्दरोन्मथितदुग्धसिन्धूद्भवं निशाकरकरोपमं त्रिपुरसुन्दरि श्रीप्रदे।
गृहाण मुखमीक्षितुं मुकुरबिम्बमाविद्रुमै-र्विनिर्मितमघच्छिदे रतिकराम्बुजस्थायिनम्॥8॥
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं चञ्चच्चम्पकपाटलादिसुरभिद्रव्यै: सुगन्धीकृतम्।
देवस्त्रीगणमस्तकस्थितमहारत्‍‌नादिकुम्भव्रजै रम्भ: शाम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके॥9॥
कह्लारोत्पलनागकेसरसरोजाख्यावलीमालती- मल्लीकैरवकेतकादिकुसुमै रक्ता श्वमारादिभि:।
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा ताम्राम्भोजनिवासिनीं भगवतीं श्रीचण्डिकां पूजये॥10॥
मांसीगुग्गुलचन्दनागुरुरज:कर्पूरशैलेयजैर्माध्वीकै: सह कुङ्कुमै: सुरचितै: सर्पिर्भिरामिश्रितै:।
सौरभ्यस्थितिमन्दिरे मणिमये पात्रे भवेत् प्रीतये धूपोऽयं सुरकामिनीविरचित: श्रीचण्डिके त्वन्मुदे॥11॥
घृतद्रवपरिस्फुरद्रुचिररत्‍‌नयष्ट्यान्वितो महातिमिरनाशन: सुरनितम्बिनीनिर्मित:।
सुवर्णचषकस्थित: सघनसारवत्र्यान्वित-स्तव त्रिपुरसुन्दरि स्फुरति देवि दीपा मुदे॥12॥
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं युक्तं हिङ्गुमरीचजीरसुरभिद्रव्यान्वितै‌र्व्यञ्जनै:।
पक्वान्नेन सपायसेन मधुना दध्याज्यसम्मिश्रितं नैवेद्यं सुरकामिनीविरचितं श्रीचण्डिके त्वन्मुदे॥13॥
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं सघनसारपूगीफलम्।
सुधामधुरिमाकुलं रुचिररत्‍‌नपात्रस्थितं गृहाण मुखपङ्कजे स्फुरितमम्ब ताम्बूलकम्॥14॥
शरत्प्रभवचन्द्रम:स्फुरितचन्द्रिकासुन्दरं गलत्सुरतरङ्गिणीललितमौक्ति काडम्बरम्।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं महात्रिपुरसुन्दरि प्रकटमातपत्रं महत्॥15॥
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभि:सदाऽऽन्दोलितं शुभ्रं चामरमिन्दुकुन्दसदृशं प्रस्वेददु:खापहम्।
सद्योऽगस्त्यवसिष्ठनारदशुकव्यासादिवाल्मीकिभि: स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेदध्वनि:॥16॥
स्वर्गाङ्गणे वेणुमृदङ्गशङ्खभेरीनिनादैरुपगीयमाना।
कोलाहलैराकलिता तवास्तु विद्याधरीनृत्यकला सुखाय॥17॥
देवि भक्ति रसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते।
तत्र लौल्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम्॥18॥
एतै: षोडशभि: पद्यैरुपचारोपकल्पितै:।
य: परां देवतां स्तौति स तेषां फलमापनुयात्॥19॥
इति दुर्गातन्त्रै दुर्गामानस पूजा समाप्त ॥

Get this widget | Track details | eSnips Social DNA


_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Calling to Lord Visnhu - बिष्णुपुकार

बिष्णुपुकार

हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा ।

गोविन्दा गरुडध्वजा गुणनिधे दामोदरा माधवा ॥
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते ।
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहि माम् ॥
_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips





Sunday, January 4, 2009

Lord Shiva Morning Chants (शिवप्रातःस्मरणस्तोत्रम्)

शिवप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्टाङ्गशूलरवदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥

जो सांसारिक भयको हरणगर्ने तथा देवताहरूको स्वामी हुनुहुन्छ, जो गङ्गाजीलाई धारण गर्नुहुन्छ, जसको बाहन साँढे हो, जो अम्बिकाको भगवान हुनुहुन्छ तथा जसको हातमा खट्वाङ्ग, त्रिशुल र वरद तथा अभयमुरद्रा सुशोभित छन्, उनै संसारिक-रोगको हरणको निम्ति अद्वितिय औषधीरुपी ‘ईश्वर’ (महादेव) लाई म प्रातःसमयमा स्मरण गर्दछु ।

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥

भगवती पार्वती जसको आधा अङ्ग हुनुहुन्छ, जो संसारको सृष्टि, स्थिति र प्रलयको कारण हुनुहुन्छ, आदिदेव हुनुहुन्छ, विश्वनाथ हुनुहुन्छ, विश्व-विजयी र मनोहर हुनुहुन्छ, संसारिक रोगलाई नष्ट गर्न लागि औषधीरुपी उनै गिरिश (शिव) लाई म प्रातःकालमा नमस्कार गर्दछु ।

प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरूषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥

जो अन्तहित आदिदेव हुनुहुन्छ, वेदान्तले जान्न योग्य, पापरहित एवं महान् पुरुष हुनुहुन्छ, तथा जो नाम आदि भेदले रहित, छ अभाबले शून्य, संसारिक रोगलाई हरण गर्नको लागि अद्वितिय औषधी हुनुहुन्छ, उनै एकमात्र शिवजीको म प्रातःकालमा भजन गर्दछु ।

प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं ।
ते दुःखजातं बहुजन्मसंचितं हित्वा पदं यान्ति तदेव शम्भोः ॥४॥

जो मनुष्य प्रातःकाल उठेर शिवजीको ध्यान गरी प्रतिदिन यी तिन श्लोकको पाठ गर्दछ, उनीहरू अनेक जन्ममा संचित दुःख समूहबाट मुक्त भई शिवजीको ‍उनै कल्याणमय पदलाई प्राप्त गर्दछन् ।

॥इति श्रीशिवप्रातःस्मरणस्तोत्रम् सम्पूर्णम्॥

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Friday, January 2, 2009

देव्पराधक्षमापनस्तोत्रम् (Durga Devi Apradh Kshama by Adi Shankara)

देव्पराधक्षमापनस्तोत्रम्
Durga Devi Apradh Kshama by Adi Shankara
Seeking Mercy from Goddess

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा:।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
Oh! I don't know the Mantra, the Yantra, or the Eulogies. I don't even know how to invoke You, how to meditate on You, and even the speech behind Your eulogies. I don't know the postures [in which to say eulogies], and I don't know how to wail. [But] O Mother! I know that following You absolves the biggest distresses.||1||

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥2॥
The offerings — which were due to the lack of knowledge of methodology, by the lack of resources, by indolence, or due to the lack of strength for submission — fallen [by me] on Your dual-feet, forgive all those mistakes, O Mother! O Shiva, Who absolves everyone! Because a son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||2||

पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
परं तेषां मध्ये विरलतरलोहं तव सुत:।
मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥3॥
O Mother! There are many sons of Yours on this earth and they are gentle. Amidst them, I am Your son, who is extremely libidinous. I have the feelings of possession, and I have no compassion within me. But I am Yours, O Shiva! A son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||3||

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥4॥
O Mother! O Mother of the world! Your feet has not been engaged upon [by me] and, even more so, Your feet has not been submitted with offerings by me. Even then, You shower immaculate benevolence on me. Because a son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||4||

परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥5॥
At an age of more than eighty-five years, by me, who lacks the prowess to perform various rituals, the Devas have been left along. O Mother of Lambodar (Parvati)! Now, in this situation, if Your benevolence does not happens on me, then, I, the unsupported one, will take whose refuge?||5||

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरित चिरं कोटिकनकै:।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जन: को जानीते जननि जपनीयं जपविधौ॥6॥
O Aparna! A dog-eater (Chandala) becomes a talkative person with honey-like sweet words coming out from the tongue; and a poor man roams fearlessly for long time in golden riches, when the chants of Your name fall [seat] inside the ear of anyone. O Mother! Then, in that case, who can know the achievements due to continuous chants of Your name based on the appropriate rules?||6||

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपति:।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥7॥
Kapali, Who has ashes from the burnt corpses on body, Who has the directions as clothes (cloth-less), Who has thick tress-locks, Who has a garland of king of snake in neck, Who is known as Pashupati, and Who is the ruler of ghosts, attains the position of poison-destroyer and Lord of the world. O Bhavani! This is just a result of addition of You as His consort.||7||

न मोक्षस्याकाड्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन:।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपत:॥8॥
I don't have the desire to attain Moksha, neither I have the desire to attain luxuries and resplendence in the world. I don't have expectations of sciences, and O the Moon-faced Goddess! I don't even desire for luxuries and comfort. O Mother! Thus, I beg You, that whenever I am born, give me the chanting of these names to me — Mridani, Rudrani, Shiv, Bhavani.||8||

नाराधितासि विधिना विविधोपचारै:
किं रुक्षचिन्तनपरैर्न कृतं वचोभि:।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव॥9॥
O Shyama! You are not revered by me, using methods or various prescriptions. I didn't do anything beyond the rough-thinking and speech. But even then, if You keep me, the destitute and orphan, in benevolence, then it suits You; since You indeed are beyond everything, O Mother!||9||

आपत्सु मग्न: स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथा:
क्षुधातृषार्ता जननीं स्मरन्ति॥10॥
O Durga, Who is the abode of ocean of mercy! When I remember You in troublesome situations, don't think it is stupidity. It is because when a child is hungry, the child only remembers the Mother.||10||

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥11॥
O Mother of the world! You are full of benevolence for me; [but] what is the surprise in this? [Because] Even when a son is full of faults, the Mother does not ignores or disowns the child.||11||

मत्सम: पातकी नास्ति पापन्घी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु॥12॥

O Mahadevi! There is no fallen one like me, and there is indeed no absolver of sins like You. Knowing this, You do what You think as appropriate.||12||
Note: Meanings taken form stutimandal.com

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Thursday, January 1, 2009

Karpur gauram karunaavtaaram (कर्पूरगौरं करुणावतारं )

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।

सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ॥

Karpur gauram karunaavtaaram,

Sansaar saaram bhujagendrahaaram

Sadaa vasantam hridyaarvinde,

Bhavam bhavaani sahitam namaami


कपूरजस्तो गोरो वर्णका, भक्तहरूका लागि करुणाका अवतार, संसारकै सार भएका, सर्पहरूका राजाको माला लगाउनुहुने, भक्तहरूको हृदयमा सदा वास गर्नुहुने पार्वतीसहीत हजुरलाई (शिवलाई) म नमस्कार गर्दछु ।


White as camphor, compassion incarnate, essence of the universe, Garlanded with snakes, ever residing in the lotus of my heart; To Shiva and the Goddess Mother together, I bow.

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips