Monday, April 13, 2009

Sada Shiva Various Avatars - सदाशिवको स्वरूपोहरू ध्यान

सदाशिवको विभिन्न स्वरूपोहरू ध्यान 

भगवान् सदा शिव

यो धत्ते भुवानानि सप्त गुणवान् स्त्रष्टा रज: संश्रय: संहर्ता तमसान्वितो गुणवर्तीं मायामतीत्य स्थित: ।

सत्यानन्दमनन्तबोधममलं ब्रह्यादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥

परमात्माप्रभु शिव

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।

अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।

मङ्गलस्वरूप भगवान् शिव

कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशाङ्कलयोज्ज्वलं शमितघोरतापत्रयम् ।

करोतु किमपि स्फरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥

भगवान् अर्धनारिश्र्वर

नीलप्रवालरूचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालत्रिशूलहस्तम् ।

अर्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रंणमामि रूपम् ॥

यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहु: करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।

प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्तियं योगिनस्तस्मै शैलसुताञ्चिर्धवपुषे शश्र्वन्नमस्तेजसे ॥

भगवान् शंकर

वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्र्वर्यैकवासं शिवम् ।

सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्यनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥

गौरीपति भगवान् शिव

विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपतिं विदिततत्त्वमनन्किर्तिम् ।

मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥

महामहेश्वर

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

पञ्चमुख सदाशिव

मुक्तापीतपयोदमौक्तिकजवावर्णमुर्खै: पञ्चभि: त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णन्दकोटिप्रभम् ।

शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥

अम्बिकेश्वर

आद्यन्तमङ्गलमजासमानभावमार्यं तमीशमजरामरमात्मदेवम् ।

पञ्चाननं प्रबलपञ्चविनोदशीलं सम्भावये मनसि शंकरमम्बिकेशम् ॥

पार्वतीनाथ भगवान् पञ्चानन

शूलाही टङ्कघण्टासश्रृणिकुलिशपाशाग्न्यभीतीर्दधानं दोर्भि: शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिनेत्रम् ।

नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

भगवान् महाकाल

स्त्रष्टरोSपि प्रजानां प्रबलभवभयाद् यं नमस्यन्ति देवा यश्चत्ते सम्प्रविष्टोsप्यवहितमनसां ध्यानमुक्तात्मनां च ।

लोकानामदिदेव: स जयतु भगवाञ्छ्रीमहाकालनामा बिभ्राण: सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् ॥

श्रीनीलकण्ठ

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्र: कृतभूषणं जपवटीं शूल कपालं करै:।

खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञचाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥

पशुपति

मध्याह्नार्कसमप्रभं शशिधरं भीमाट्टहासोज्ज्वलं त्र्यक्षं पन्नगभूषणं शिखिशिखाश्मश्रुस्फुरन्मूर्धम् ।

हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं दंष्ट्राभीमचतुर्मुखं पशपतिं दिव्यास्त्ररूपं स्मरेत् ॥

भगवान् दक्षिणामूर्ति

मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्षो वटाध: ।

आसीननश्वन्द्रखण्डप्रतिघटितजट: क्षीरगौरस्त्रनेत्रो दद्यादद्यौ: शुकाद्यैर्मुनिभिरभिवृतो भावशद्धिं भवो व: ॥

महामृत्युञ्जय

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहंतं परम्‌ ।
अंकन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥
हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धत्य तोयं शिर: सिञ्चन्तं करयोर्युगेन दधन स्वाङ्के सकुम्भौ करौ ।अक्षस्त्रङ् मृगस्तमम्बुजगतं मूर्धस्थचन्द्रस्त्रव त्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



1 comment:

Anonymous said...

Hi. I like your blog. Shiva is The Supreme Lord. But perhaps the Roman transliteration and the english translation accompanying the nagari would be a fantastic addition.


aim nama klIm sivaya sou