Sunday, May 3, 2009

दक्षिणकालीस्तोत्रम् Dakshinkali Strotam

दक्षिणकालीस्तोत्रम्
Dakshinkali Strotam


The temple of Dakshinkali is dedicated to the Hindu goddess Kali and is one of the most popular places of worship in Kathmandu, Nepal. Located 22 km from the city center on the southern rim of the valley past Pharping village, the shrine is especially crowded on Tuesdays and Saturdays when animal sacrifices are offered to the deity. According to a mythology the Goddess Durga has killed the demon and drank the blood of animals. This is the reason blood is scarified to her. The temple was built by Pratap Malla during 17th century. 


श्रीगणेशाय नम:
ध्यायेत्काली महामायां त्रिनेत्रां बहुरूपिणिम् ।
चतुर्भुजां ललज्जिह्वा पूर्णचन्द्रनिभानननम् ॥१॥
नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डन्तथा खड्गङ्कमलं वरदन्तथा ॥२॥
विभ्राणं रक्तवदनां दंष्ट्राली घोररूपिणीम् ।
अट्टाट्टहासनिरता सर्वदा च दिगम्बराम् ॥३॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवी ततस्तु हृदयं पठेत् ॥४॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाली विशालाक्षी सृष्टिसंहासकारिका ॥५॥
स्थितिरूपा महामाया योगनिरद्रा भवात्मिका ।
भगसर्पि: पानरता भगोद्योता भगाङ्गजा ॥६॥
आद्या सदा नवा घोरा महातेजा: करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥७॥
एतानि नाममाल्यानि ये पठन्ति दिने दिने ।
तेषा दासस्य दासोsहं सत्यं सत्यं महेश्वरि ॥८॥
त्वं काली त्वञ्य तारा त्वमसि गिरिसुता सुन्दरी भैरबी त्वम् 
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मी: शिवा त्वम् ।
धूमा मताङगिनि त्वं त्वससी च बगलामङ्गलादिस्तवाख्या
क्षन्तव्यो मेsपराध: पकटितवदने कामरूपे कराले ॥९॥
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया 
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा 
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातर: ॥१०॥


॥ इति श्रीदक्षिणकालीस्तोत्रम् सम्पूर्णम् ॥



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


No comments: