Tuesday, June 9, 2009

Shri Ganapati Stavah गणपतिस्तवः

श्री गणपतिस्तवः
Shri Ganapati Stavah 
श्रीगणेशाय नमः
॥ ऋषिरुवाच ॥ 

अजं निर्विकल्पं निराहारमेकं निरानन्दमानंदमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥१॥
गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम्  ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम् ॥२॥
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम्  ।
जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम् ॥३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्रदाऽचिंत्यरूपम्  ।
जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नताः स्मः ॥४॥
सदा सत्ययोग्यं मुदा क्रीडमानं सुरारी न्हरंतं जगत्पालयंतम्  ।
अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥५॥
तपोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम्  ।
अनेकागमैः स्वं जनं बोधयंतं सदा सर्वरूपं गणेशं नमामः ॥६॥
नमः स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम्  ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥७॥
निजैरोषधीस्तर्पयंतं कराद्यैः सुरौघान्कलाभिः सुधास्त्राविणीभिः  ।
दिनेशांशुसंतापहारं द्विजेशं शशांकस्वरूप गणेशं नमामः ॥८॥
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥९॥
प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम्  ।
असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥१०॥
त्वदीये मनः स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत  ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडा कथं वा लभेत ॥११॥
वयं भ्रामिताः सर्थथाऽज्ञानयोगादलब्धास्तवांघ्रि बहून्वर्षपूगान्  ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥१२॥
एवं स्तुतो गणेशस्तु संतुष्टोऽभून्महामुने  ।
कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥१३॥

इति श्रीमद्गर्गमहर्षिप्रणीतो गणपतिस्तवः सम्पूर्णः 

Youtube Link
_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

2 comments:

Hera Moon said...

Thank you for the nice post.
Just one typo: bhajem --> bhajema
Your youtube link is the very best choice. Keep up the good work.

abhinav said...

hey!nice blog...really appreciate.i started listening to the Ganesh Stavah a few months back,n now it has become a routine to start my day with it :) only one thing,can u find out and post the translations to the complete text?there are a few parts that i m having trouble with...u can mail me at abhinavagrahari@gmail.com i'll b really grateful! thanks in advance