Sunday, March 14, 2010

शिव ताण्डव स्तुति: Shiva Tandav Stuti

शिव ताण्डव स्तुति:
देवा दिक्पतय: प्रयात परत: खं मुञ्चताम्भोमुच: पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।
ब्रह्मन्नुन्नय दुरमात्मभुवनं नाथस्य नो नृत्यत: शम्भो संकटमेतदित्यवतु व: प्रोत्सारणा नन्दिन: ॥१॥
दोर्दण्डद्वयलीलयाचलगिरिभ्राम्यत्तदुच्चै रवध्वानोद्भीतजगद्भ्रमत्पदभरलोलत्फणाग्रयोरगम् ।
भृङ्गापिङ्गजटाटवीपरिसरोद् गङ्‍गोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवतान्न: श्रेयसे ताण्डवम् ॥२॥
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद् भुजदण्डमण्डलभुवो झञ्झानिला: पान्तु व: ।
येषामुच्छलतां जवेन झटिनि व्यूहेषु भूमीभृतामुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकिता ॥३॥
शर्वाणीपाणितालैश्चलवलयझणत्कारिभि: श्लाघ्यमानं स्थाने सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण ।
खेलत्पिच्छालिकेकाकलकलकलितं क्रौञ्चभिद् बर्हियूनो हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धुनोतु ॥४॥
देवस्त्रैगुण्यभेदात् सृजति वितनुते संहरत्यषे लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद् व्याप्तमष्टाभिरेव ।वन्द्यो नास्येति पश्यन्निव चरणगत: पातु पुष्पाञ्जलिर्व: शम्भोर्नृत्यावतारे वलयफणिफणाफूत्कृतैर्विप्रकीर्ण: ॥५॥
॥इति शिवताण्डवस्तुति: सम्पूर्णा ॥



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

No comments: