Tuesday, January 31, 2012

Shiva Apradh Kshamapan Stotra


शिवापराधक्षमापण  स्तोत्रम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥२॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥३॥
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥४॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥५॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥६॥
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥७॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥८॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥९॥
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१०॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः  ॥११॥
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम्  ॥१२॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना  ॥१३॥
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्  ॥१४॥
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा  ॥१५॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो  ॥१६॥
 ॥इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥




Madana Mohana Ashtakam


श्रीमदनमोहनाष्टकम्

जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् ।
जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् ॥१॥

जय पंक्कजलोचन मारविमोहन पापविखण्डन देहि पदम् ।
जय वेणुनिनादक रासविहारक वंक्किम सुन्दर देहि पदम् ॥२॥

जय धीरधुरन्धर अद्भुतसुन्दर दैवतसेवित देहि पदम् ।
जय विश्वविमोहन मानसमोहन संस्थितिकारण देहि पदम् ॥३॥

जय भक्तजनाश्रय नित्यसुखालय अन्तिमबान्धव देहि पदम् ।
जय दुर्जनशासन केलिपरायण कालियमर्दन देहि पदम् ॥४॥

जय नित्य निरामय दीन दयामय चिन्मय माधव देहि पदम् ।
जय पामनपावन धर्मपरायण दावनसूदन देहि पदम् ॥५॥

जय वेदविदावर गोपवधूप्रिय वृन्दावनधन देहि पदम् ।
जय सत्यसनातन दुर्गतिभञ्जन सज्जनरञ्जन देहि पदम् ॥६॥

जय सेवकवत्सल करुणासागर वाच्छित पूरक देहि पदम् ।
जय पूतधरातल देवपरात्पर सत्वगुणाकर देहि पदम् ॥७॥

जय गोकुलभूषण कंसनिषूदन सात्वतजीवन देहि पदम् ।
जय योगपरावण संसृतिवारण ब्रह्मनिरञ्जन देहि पदम् ॥८॥

॥ इति श्रीमदनमोहनाष्टकं सम्पूर्णम् ॥



Sunday, January 1, 2012

Subramanya Ashtakam

Subramanya Ashtakam


हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म वल्लीश नाथ मम देहि करावलम्बम् ॥१॥
O Merciful one! Friend of the down trodden! The Sun of (who blossoms) the Lotus face of the Lord of Pārvatī, He whose lotus feet are worshipped by Śrīśa (Lord Viṣṇu), O Lord dearest to Vallī! O Svāminātha! Thoust may lend thy holy hand unto me!
देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदसुगीतकीर्ते वल्लीश नाथ मम देहि करावलम्बम् ॥२॥
O son of the Lord of Lords – Maheśvara, Lord of the Deva Gaṇas (Demigods), He whose tender lotus feet are propitiated by Indra (the celestial ruler), He whose praises are sung by Devarṣi Nārada, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम देहि करावलम्बम् ॥३॥
O Destroyer the diseases of those who daily perform charity of food! Bestower of all wealth! Essence of the Vedas, Āgamas and the Praṇava, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूलचापादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम देहि करावलम्बम् ॥४॥
O weilder of the cosmic lance (Vel), spear (śūlam), bow and arrow(s) which wrought destruction unto Krauñcāsura and his associates! The peacock which holds Vāsuki(the celestial serpent) on its beak, which is your vehicle, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
देवादिदेवरथमण्डलमध्यमेत्य देवेन्द्रपीठनगरं दृढचापहस्त ।
शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीश नाथ मम देहि करावलम्बम् ॥५॥
O Lord of Lords! The great warrior who repaired to the city of Devendra on a (divine) chariot, He whom the gods extolled when He destroyed (the illusory mount Krauñca) by casting His cosmic lance, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
हीरादिरत्नवलयुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम देहि करावलम्बम् ॥६॥
He whose charming brilliance is magnified by a crown bedecked with diamonds and other precious gems, keyura, earrings and armour. O warrior Lord, victor of Tārkāsura! O Lord! who is extolled by the gods and dearest to Vallī! Thoust may lend thy holy hand unto me!
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ वल्लीश नाथ मम देहि करावलम्बम् ॥७॥
He who is propitiated through abhiṣekam of holy waters of the Gaṅgā sacntified by the great Pañcākṣara and other mantras and Pañcāmṛtam by Indra and other celestials! O Lord with peacock (as your vehicle), O Destroyer of the six enemies like Kāma (lust) and others! (ariṣaḍvargaṁ), O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या वल्लीश नाथ मम देहि करावलम्बम् ॥८॥
O Kartikeya! O Dearest to Valli! Protect (me of) the wicked mind(ed) corrupted by Kāma and other maladies through (Your) merciful nectarine Grace like the cool radiant moonlight, O Lord! Thoust protect me by lending thy holy hand unto me!
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः
ते सर्वमुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥९॥
The best of the twice born who recite this virtous hymn called ‘Subrahmaṇyāṣṭakaṁ’, beget all wealth and salvation by the grace of Lord Subrahmaṇya.
सुब्रह्मण्याष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणात्तस्य नश्यति ॥१०॥
He who recites this virtous hymn called ‘Subrahmaṇyāṣṭakaṁ’, getting up early in the morning, the sins accrued over a crore births, are destroyed instantaneously.